Original

रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः ।तरुणादित्यसंकाशैर्भान्ति तत्र जलाशयाः ॥ २० ॥

Segmented

रक्त-उत्पल-वनैः च एव मणि-दण्डैः हिरण्मयैः तरुण-आदित्य-संकाशैः भान्ति तत्र जलाशयाः

Analysis

Word Lemma Parse
रक्त रक्त pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
वनैः वन pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
मणि मणि pos=n,comp=y
दण्डैः दण्ड pos=n,g=n,c=3,n=p
हिरण्मयैः हिरण्मय pos=a,g=n,c=3,n=p
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
संकाशैः संकाश pos=n,g=n,c=3,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
जलाशयाः जलाशय pos=n,g=m,c=1,n=p