Original

भीष्म उवाच ।गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् ।धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा ॥ २ ॥

Segmented

भीष्म उवाच गावो महार्थाः पुण्याः च तारयन्ति च मानवान् धारयन्ति प्रजाः च इमाः पयसा हविषा तथा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गावो गो pos=n,g=,c=1,n=p
महार्थाः महार्थ pos=a,g=f,c=1,n=p
पुण्याः पुण्य pos=a,g=f,c=1,n=p
pos=i
तारयन्ति तारय् pos=v,p=3,n=p,l=lat
pos=i
मानवान् मानव pos=n,g=m,c=2,n=p
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
इमाः इदम् pos=n,g=f,c=1,n=p
पयसा पयस् pos=n,g=n,c=3,n=s
हविषा हविस् pos=n,g=n,c=3,n=s
तथा तथा pos=i