Original

यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः ।पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥ १८ ॥

Segmented

यत्र वृक्षा मधु-फलाः दिव्य-पुष्प-फल-उपगाः पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम

Analysis

Word Lemma Parse
यत्र यत्र pos=i
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
मधु मधु pos=a,comp=y
फलाः फल pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
उपगाः उपग pos=a,g=m,c=1,n=p
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
pos=i
सुगन्धीनि सुगन्धि pos=a,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s