Original

ये चैताः संप्रयच्छन्ति साधवो वीतमत्सराः ।ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते ।गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ॥ १७ ॥

Segmented

ये च एताः सम्प्रयच्छन्ति साधवो वीत-मत्सराः ते वै सुकृतिनः प्रोक्ताः सर्व-दान-प्रदाः च ते गवाम् लोकम् तथा पुण्यम् आप्नुवन्ति च ते ऽनघ

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
एताः एतद् pos=n,g=f,c=2,n=p
सम्प्रयच्छन्ति सम्प्रयम् pos=v,p=3,n=p,l=lat
साधवो साधु pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
मत्सराः मत्सर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
सुकृतिनः सुकृतिन् pos=a,g=m,c=1,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
दान दान pos=n,comp=y
प्रदाः प्रद pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
गवाम् गो pos=n,g=,c=6,n=p
लोकम् लोक pos=n,g=m,c=2,n=s
तथा तथा pos=i
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽनघ अनघ pos=a,g=m,c=8,n=s