Original

ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः ।पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः ।गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ॥ १६ ॥

Segmented

ब्रह्मणा वर-दत्ताः ताः हव्य-कव्य-प्रदाः शुभाः पुण्याः पवित्राः सुभगा दिव्य-संस्थान-लक्षण गावः तेजः महद् दिव्यम् गवाम् दानम् प्रशस्यते

Analysis

Word Lemma Parse
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
वर वर pos=n,comp=y
दत्ताः दा pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
प्रदाः प्रद pos=a,g=f,c=1,n=p
शुभाः शुभ pos=a,g=f,c=1,n=p
पुण्याः पुण्य pos=a,g=f,c=1,n=p
पवित्राः पवित्र pos=a,g=f,c=1,n=p
सुभगा सुभग pos=a,g=f,c=1,n=p
दिव्य दिव्य pos=a,comp=y
संस्थान संस्थान pos=n,comp=y
लक्षण लक्षण pos=n,g=f,c=1,n=p
गावः गो pos=n,g=,c=1,n=p
तेजः तेजस् pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
दानम् दान pos=n,g=n,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat