Original

ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह ।ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ॥ १४ ॥

Segmented

ततो ब्रह्मा तु गाः प्रायम् उपविष्टाः समीक्ष्य ह ईप्सितम् प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
गाः गो pos=n,g=,c=2,n=p
प्रायम् प्राय pos=n,g=m,c=2,n=s
उपविष्टाः उपविश् pos=va,g=f,c=2,n=p,f=part
समीक्ष्य समीक्ष् pos=vi
pos=i
ईप्सितम् ईप्सित pos=n,g=n,c=2,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
ताभ्यो तद् pos=n,g=f,c=4,n=p
गोभ्यः गो pos=n,g=,c=4,n=p
प्रत्येकशः प्रत्येकशः pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s