Original

पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः ।शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥ १३ ॥

Segmented

पूर्वम् आसन्न-शृङ्गाः वै गाव इति अनुशुश्रुमः शृङ्ग-अर्थे समुपासन्त ताः किल प्रभुम् अव्ययम्

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
आसन्न आसद् pos=va,comp=y,f=part
शृङ्गाः शृङ्ग pos=n,g=f,c=1,n=p
वै वै pos=i
गाव गो pos=n,g=,c=1,n=p
इति इति pos=i
अनुशुश्रुमः अनुश्रु pos=v,p=1,n=p,l=lit
शृङ्ग शृङ्ग pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समुपासन्त समुपास् pos=v,p=3,n=p,l=lan
ताः तद् pos=n,g=f,c=1,n=p
किल किल pos=i
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s