Original

व्यास उवाच ।गावः प्रतिष्ठा भूतानां तथा गावः परायणम् ।गावः पुण्याः पवित्राश्च पावनं धर्म एव च ॥ १२ ॥

Segmented

व्यास उवाच गावः प्रतिष्ठा भूतानाम् तथा गावः परायणम् गावः पुण्याः पवित्र च पावनम् धर्म एव च

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गावः गो pos=n,g=,c=1,n=p
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
तथा तथा pos=i
गावः गो pos=n,g=,c=1,n=p
परायणम् परायण pos=n,g=n,c=1,n=s
गावः गो pos=n,g=,c=1,n=p
पुण्याः पुण्य pos=a,g=f,c=1,n=p
पवित्र पवित्र pos=a,g=f,c=1,n=p
pos=i
पावनम् पावन pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i