Original

एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् ।पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ॥ ११ ॥

Segmented

एतत् श्रुत्वा तु वचनम् व्यासः परम-धर्म-विद् पुत्राय अकथयत् सर्वम् तत्त्वेन भरत-ऋषभ

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
पुत्राय पुत्र pos=n,g=m,c=4,n=s
अकथयत् कथय् pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=2,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s