Original

दानानामुत्तमं किं च किं च सत्रमतः परम् ।पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ ॥ १० ॥

Segmented

दानानाम् उत्तमम् किम् च किम् च सत्रम् अतः परम् पवित्राणाम् पवित्रम् च यत् तद् ब्रूहि मे अनघ

Analysis

Word Lemma Parse
दानानाम् दान pos=n,g=n,c=6,n=p
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
pos=i
सत्रम् सत्त्र pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
पवित्राणाम् पवित्र pos=n,g=n,c=6,n=p
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s