Original

सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च ।ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर ।ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् ॥ ९ ॥

Segmented

सु संस्कृतानि प्रयताः शुचीनि गुणवन्ति च ददति अन्नानि तृप्ति-अर्थम् ब्राह्मणेभ्यो युधिष्ठिर ये च अपि सततम् राजन् तेषाम् च स्पृहयामि अहम्

Analysis

Word Lemma Parse
सु सु pos=i
संस्कृतानि संस्कृ pos=va,g=n,c=2,n=p,f=part
प्रयताः प्रयम् pos=va,g=m,c=1,n=p,f=part
शुचीनि शुचि pos=a,g=n,c=2,n=p
गुणवन्ति गुणवत् pos=a,g=n,c=2,n=p
pos=i
ददति दा pos=v,p=3,n=p,l=lat
अन्नानि अन्न pos=n,g=n,c=2,n=p
तृप्ति तृप्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सततम् सततम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
स्पृहयामि स्पृहय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s