Original

सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर ।शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥ ७ ॥

Segmented

सम्यग् उच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर शुश्रूषमाणे नृपतौ प्रेत्य च इह सुख-आवहाः

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
उच्चारिता उच्चारय् pos=va,g=f,c=1,n=p,f=part
वाचः वाच् pos=n,g=f,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
हि हि pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
शुश्रूषमाणे शुश्रूष् pos=va,g=m,c=7,n=s,f=part
नृपतौ नृपति pos=n,g=m,c=7,n=s
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
सुख सुख pos=n,comp=y
आवहाः आवह pos=a,g=f,c=1,n=p