Original

संसत्सु वदतां येषां हंसानामिव संघशः ।मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥ ६ ॥

Segmented

संसत्सु वदताम् येषाम् हंसानाम् इव संघशः मङ्गल्य-रूपाः रुचिरा दिव्य-जीमूत-निःस्वन

Analysis

Word Lemma Parse
संसत्सु संसद् pos=n,g=,c=7,n=p
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
येषाम् यद् pos=n,g=m,c=6,n=p
हंसानाम् हंस pos=n,g=m,c=6,n=p
इव इव pos=i
संघशः संघशस् pos=i
मङ्गल्य मङ्गल्य pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
रुचिरा रुचिर pos=a,g=f,c=1,n=p
दिव्य दिव्य pos=a,comp=y
जीमूत जीमूत pos=n,comp=y
निःस्वन निःस्वन pos=n,g=f,c=1,n=p