Original

विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् ।श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ॥ ५ ॥

Segmented

विद्यासु अभिविनीतानाम् दान्तानाम् मृदु-भाषिन् श्रुत-वृत्त-उपपन्नानाम् सदा अक्षर-विदाम् सताम्

Analysis

Word Lemma Parse
विद्यासु विद्या pos=n,g=f,c=7,n=p
अभिविनीतानाम् अभिविनी pos=va,g=m,c=6,n=p,f=part
दान्तानाम् दम् pos=va,g=m,c=6,n=p,f=part
मृदु मृदु pos=a,comp=y
भाषिन् भाषिन् pos=a,g=m,c=6,n=p
श्रुत श्रुत pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
उपपन्नानाम् उपपद् pos=va,g=m,c=6,n=p,f=part
सदा सदा pos=i
अक्षर अक्षर pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
सताम् सत् pos=a,g=m,c=6,n=p