Original

येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम् ।उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् ॥ ४ ॥

Segmented

येषाम् वृद्धाः च बालाः च पितृपैतामहीम् धुरम् उद्वहन्ति न सीदन्ति तेषाम् वै स्पृहयामि अहम्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
pos=i
बालाः बाल pos=a,g=m,c=1,n=p
pos=i
पितृपैतामहीम् पितृपैतामह pos=a,g=f,c=2,n=s
धुरम् धुर् pos=n,g=f,c=2,n=s
उद्वहन्ति उद्वह् pos=v,p=3,n=p,l=lat
pos=i
सीदन्ति सद् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
वै वै pos=i
स्पृहयामि स्पृहय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s