Original

भीष्म उवाच ।स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् ।येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः ॥ ३ ॥

Segmented

भीष्म उवाच स्पृहयामि द्विजातीनाम् येषाम् ब्रह्म परम् धनम् येषाम् स्व-प्रत्ययः स्वर्गः तपः-स्वाध्याय-साधनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्पृहयामि स्पृहय् pos=v,p=1,n=s,l=lat
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
स्व स्व pos=a,comp=y
प्रत्ययः प्रत्यय pos=n,g=m,c=1,n=s
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
साधनः साधन pos=a,g=m,c=1,n=s