Original

पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः ।गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् ॥ २८ ॥

Segmented

पिता इव पुत्रान् रक्षेथा ब्राह्मणान् ब्रह्म-तेजस् गृहे च एषाम् अवेक्षेथाः कच्चिद् अस्ति इह जीवनम्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
रक्षेथा रक्ष् pos=v,p=2,n=s,l=vidhilin
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
तेजस् तेजस् pos=n,g=m,c=2,n=p
गृहे गृह pos=n,g=n,c=7,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अवेक्षेथाः अवेक्ष् pos=v,p=2,n=s,l=vidhilin
कच्चिद् कश्चित् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
जीवनम् जीवन pos=n,g=n,c=1,n=s