Original

दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत् ।ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् ॥ २७ ॥

Segmented

दण्ड-पाणिः यथा गोषु पालो नित्यम् स्थिरो भवेत् ब्राह्मणान् ब्रह्म च तथा क्षत्रियः परिपालयेत्

Analysis

Word Lemma Parse
दण्ड दण्ड pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
यथा यथा pos=i
गोषु गो pos=n,g=,c=7,n=p
पालो पाल pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
pos=i
तथा तथा pos=i
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
परिपालयेत् परिपालय् pos=v,p=3,n=s,l=vidhilin