Original

भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् ।कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् ॥ २६ ॥

Segmented

भूयः स्याद् उभयम् दत्तम् ब्राह्मणाद् यद् अकोपनात् कुर्याद् उभयतस् शेषम् दत्त-शेषम् न शेषयेत्

Analysis

Word Lemma Parse
भूयः भूयस् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
उभयम् उभय pos=a,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
ब्राह्मणाद् ब्राह्मण pos=n,g=m,c=5,n=s
यद् यद् pos=n,g=n,c=1,n=s
अकोपनात् अकोपन pos=a,g=m,c=5,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
उभयतस् उभयतस् pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
दत्त दा pos=va,comp=y,f=part
शेषम् शेष pos=n,g=m,c=2,n=s
pos=i
शेषयेत् शेषय् pos=v,p=3,n=s,l=vidhilin