Original

व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते ।हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥ २५ ॥

Segmented

व्यवसायः तयोः शीघ्रम् उभयोः एव विद्यते हन्युः क्रुद्धा महा-राज ब्राह्मणा ये तपस्विनः

Analysis

Word Lemma Parse
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
शीघ्रम् शीघ्रम् pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
एव एव pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p