Original

तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर ।उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥ २४ ॥

Segmented

तेजसः तपसः च एव नित्यम् बिभ्येद् युधिष्ठिर उभे च एते परित्याज्ये तेजः च एव तपः तथा

Analysis

Word Lemma Parse
तेजसः तेजस् pos=n,g=n,c=5,n=s
तपसः तपस् pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
नित्यम् नित्यम् pos=i
बिभ्येद् भी pos=v,p=3,n=s,l=vidhilin
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
उभे उभ् pos=n,g=n,c=1,n=d
pos=i
एते एतद् pos=n,g=n,c=1,n=d
परित्याज्ये परित्यज् pos=va,g=n,c=1,n=d,f=krtya
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तपः तपस् pos=n,g=n,c=1,n=s
तथा तथा pos=i