Original

ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् ।आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा ॥ २३ ॥

Segmented

ऋजून् सतः सत्य-शीलान् सर्व-भूत-हिते रतान् आशीविषान् इव क्रुद्धान् द्विजान् उपचरेत् सदा

Analysis

Word Lemma Parse
ऋजून् ऋजु pos=a,g=m,c=2,n=p
सतः सत् pos=a,g=m,c=2,n=p
सत्य सत्य pos=n,comp=y
शीलान् शील pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतान् रम् pos=va,g=m,c=2,n=p,f=part
आशीविषान् आशीविष pos=n,g=m,c=2,n=p
इव इव pos=i
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
द्विजान् द्विज pos=n,g=m,c=2,n=p
उपचरेत् उपचर् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i