Original

पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते ।अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम ॥ २२ ॥

Segmented

पुत्र-वत् च ततो रक्ष्या उपास्या गुरु-वत् च ते अग्नि-वत् च उपचः वै ब्राह्मणाः कुरु-सत्तम

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
pos=i
ततो ततस् pos=i
रक्ष्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
उपास्या उपास् pos=va,g=m,c=1,n=p,f=krtya
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
अग्नि अग्नि pos=n,comp=y
वत् वत् pos=i
pos=i
उपचः उपचर् pos=va,g=m,c=1,n=p,f=krtya
वै वै pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s