Original

क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः ।पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता ॥ २० ॥

Segmented

क्षत्रियः शत-वर्षी च दश-वर्षी च ब्राह्मणः पितापुत्रौ च विज्ञेयौ तयोः हि ब्राह्मणः पिता

Analysis

Word Lemma Parse
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
pos=i
दश दशन् pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
पितापुत्रौ पितापुत्र pos=n,g=m,c=1,n=d
pos=i
विज्ञेयौ विज्ञा pos=va,g=m,c=1,n=d,f=krtya
तयोः तद् pos=n,g=m,c=6,n=d
हि हि pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s