Original

यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर ।स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥ १९ ॥

Segmented

यथा पति-आश्रयः धर्मः स्त्रीणाम् लोके युधिष्ठिर स देवः सा गतिः न अन्या क्षत्रियस्य तथा द्विजाः

Analysis

Word Lemma Parse
यथा यथा pos=i
पति पति pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
लोके लोक pos=n,g=m,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
तथा तथा pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p