Original

पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः ।तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥ १८ ॥

Segmented

पश्यामि लोकान् अमलान् शुचीन् ब्राह्मण-यायिनः तेषु मे तात गन्तव्यम् अह्नाय च चिराय च

Analysis

Word Lemma Parse
पश्यामि दृश् pos=v,p=1,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
अमलान् अमल pos=a,g=m,c=2,n=p
शुचीन् शुचि pos=a,g=m,c=2,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
यायिनः यायिन् pos=a,g=m,c=2,n=p
तेषु तद् pos=n,g=m,c=7,n=p
मे मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
अह्नाय अहर् pos=n,g=,c=4,n=s
pos=i
चिराय चिराय pos=i
pos=i