Original

ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः ।एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥ १७ ॥

Segmented

ब्रह्मण्य इति माम् आहुः तया वाचा अस्मि तोषितः एतद् एव पवित्रेभ्यः सर्वेभ्यः परमम् स्मृतम्

Analysis

Word Lemma Parse
ब्रह्मण्य ब्रह्मण्य pos=a,g=m,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
तया तद् pos=n,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
तोषितः तोषय् pos=va,g=m,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
पवित्रेभ्यः पवित्र pos=n,g=n,c=5,n=p
सर्वेभ्यः सर्व pos=n,g=n,c=5,n=p
परमम् परम pos=a,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part