Original

कर्मणा मनसा वापि वाचा वापि परंतप ।यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् ॥ १६ ॥

Segmented

कर्मणा मनसा वा अपि वाचा वा अपि परंतप यत् मे कृतम् ब्राह्मणेषु तेन अद्य न तपामि अहम्

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वा वा pos=i
अपि अपि pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
वा वा pos=i
अपि अपि pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
तेन तद् pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
pos=i
तपामि तप् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s