Original

न हि मे वृजिनं किंचिद्विद्यते ब्राह्मणेष्विह ।अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः ॥ १५ ॥

Segmented

न हि मे वृजिनम् किंचिद् विद्यते ब्राह्मणेषु इह अणु वा यदि वा स्थूलम् विदितम् साधु-कर्मभिः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
वृजिनम् वृजिन pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
इह इह pos=i
अणु अणु pos=a,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
स्थूलम् स्थूल pos=a,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
साधु साधु pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p