Original

न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत् ।न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः ॥ १४ ॥

Segmented

न मे पिता प्रियतरो ब्राह्मणेभ्यः तथा भवत् न मे पितुः पिता वा अपि ये च अन्ये ऽपि सुहृद्-जनाः

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=5,n=p
तथा तथा pos=i
भवत् भू pos=v,p=3,n=s,l=lan
pos=i
मे मद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
सुहृद् सुहृद् pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p