Original

यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह ।तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः ॥ १३ ॥

Segmented

यथा मम प्रियतराः त्वत्तः विप्राः कुरु-उद्वह तेन सत्येन गच्छेयम् लोकान् यत्र स शंतनुः

Analysis

Word Lemma Parse
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s
प्रियतराः प्रियतर pos=a,g=m,c=1,n=p
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
विप्राः विप्र pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
लोकान् लोक pos=n,g=m,c=2,n=p
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s