Original

धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा ।कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥ ११ ॥

Segmented

धन्यः स्याम् यदि अहम् भूयः सौम्य ब्राह्मणको ऽपि वा कुले जातो धर्म-गतिः तपः-विद्या-परायणः

Analysis

Word Lemma Parse
धन्यः धन्य pos=a,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
भूयः भूयस् pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
ब्राह्मणको ब्राह्मणक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
विद्या विद्या pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s