Original

शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम् ।शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ।तेषां संख्यायमानानां दानशूरो विशिष्यते ॥ १० ॥

Segmented

शक्यम् हि एव आहवे योद्धुम् न दातुम् शूरा वीराः च शतशः सन्ति लोके युधिष्ठिर तेषाम् संख्यायमानानाम् दान-शूरः विशिष्यते

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
हि हि pos=i
एव एव pos=i
आहवे आहव pos=n,g=m,c=7,n=s
योद्धुम् युध् pos=vi
pos=i
दातुम् दा pos=vi
शूरा शूर pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
pos=i
शतशः शतशस् pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
संख्यायमानानाम् संख्या pos=va,g=m,c=6,n=p,f=part
दान दान pos=n,comp=y
शूरः शूर pos=n,g=m,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat