Original

युधिष्ठिर उवाच ।के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत ।एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप ॥ १ ॥

Segmented

युधिष्ठिर उवाच के पूज्याः के नमस्कार्याः कान् नमस्यसि भारत एतत् मे सर्वम् आचक्ष्व येषाम् स्पृहयसे नृप

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
के pos=n,g=m,c=1,n=p
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
के pos=n,g=m,c=1,n=p
नमस्कार्याः नमस्कृ pos=va,g=m,c=1,n=p,f=krtya
कान् pos=n,g=m,c=2,n=p
नमस्यसि नमस्य् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
येषाम् यद् pos=n,g=m,c=6,n=p
स्पृहयसे स्पृहय् pos=v,p=2,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s