Original

नवनीतपङ्काः क्षीरोदा दधिशैवलसंकुलाः ।वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः ॥ ६ ॥

Segmented

नवनीत-पङ्क क्षीर-उद दधि-शैवल-संकुल वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्र-दाः

Analysis

Word Lemma Parse
नवनीत नवनीत pos=n,comp=y
पङ्क पङ्क pos=n,g=f,c=1,n=p
क्षीर क्षीर pos=n,comp=y
उद उद pos=n,g=f,c=1,n=p
दधि दधि pos=n,comp=y
शैवल शैवल pos=n,comp=y
संकुल संकुल pos=a,g=f,c=1,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
नद्यो नदी pos=n,g=f,c=1,n=p
वै वै pos=i
तत्र तत्र pos=i
यान्ति या pos=v,p=3,n=p,l=lat
सहस्र सहस्र pos=n,comp=y
दाः pos=a,g=m,c=1,n=p