Original

प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा ।गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥ ५ ॥

Segmented

प्रासादा यत्र सौवर्णा वसोः धारा च यत्र सा गन्धर्व-अप्सरसः यत्र तत्र यान्ति सहस्र-दाः

Analysis

Word Lemma Parse
प्रासादा प्रासाद pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
सौवर्णा सौवर्ण pos=a,g=m,c=1,n=p
वसोः वसु pos=n,g=m,c=6,n=s
धारा धारा pos=n,g=f,c=1,n=s
pos=i
यत्र यत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
यत्र यत्र pos=i
तत्र तत्र pos=i
यान्ति या pos=v,p=3,n=p,l=lat
सहस्र सहस्र pos=n,comp=y
दाः pos=a,g=m,c=1,n=p