Original

इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा ।यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ॥ ४ ॥

Segmented

इति आचम्य जपेत् सायम् प्रातः च पुरुषः सदा यद् अह्ना कुरुते पापम् तस्मात् स परिमुच्यते

Analysis

Word Lemma Parse
इति इति pos=i
आचम्य आचम् pos=vi
जपेत् जप् pos=v,p=3,n=s,l=vidhilin
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सदा सदा pos=i
यद् यद् pos=n,g=n,c=2,n=s
अह्ना अहर् pos=n,g=n,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat