Original

घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् ।घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ॥ २ ॥

Segmented

घृतम् मे हृदये नित्यम् घृतम् नाभ्याम् प्रतिष्ठितम् घृतम् सर्वेषु गात्रेषु घृतम् मे मनसि स्थितम्

Analysis

Word Lemma Parse
घृतम् घृत pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
घृतम् घृत pos=n,g=n,c=1,n=s
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
घृतम् घृत pos=n,g=n,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
गात्रेषु गात्र pos=n,g=n,c=7,n=p
घृतम् घृत pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part