Original

भीष्म उवाच ।परमिदमिति भूमिपो विचिन्त्य प्रवरमृषेर्वचनं ततो महात्मा ।व्यसृजत नियतात्मवान्द्विजेभ्यः सुबहु च गोधनमाप्तवांश्च लोकान् ॥ १७ ॥

Segmented

भीष्म उवाच परम् इदम् इति भूमिपो विचिन्त्य प्रवरम् ऋषेः वचनम् ततो महात्मा व्यसृजत नियमित-आत्मवान् द्विजेभ्यः सु बहु च गो धनम् आप्तः च लोकान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम् पर pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
भूमिपो भूमिप pos=n,g=m,c=1,n=s
विचिन्त्य विचिन्तय् pos=vi
प्रवरम् प्रवर pos=a,g=n,c=2,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
ततो ततस् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
व्यसृजत विसृज् pos=v,p=3,n=s,l=lan
नियमित नियम् pos=va,comp=y,f=part
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
सु सु pos=i
बहु बहु pos=a,g=n,c=2,n=s
pos=i
गो गो pos=i
धनम् धन pos=n,g=n,c=2,n=s
आप्तः आप् pos=va,g=m,c=1,n=s,f=part
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p