Original

गुणवचनसमुच्चयैकदेशो नृवर मयैष गवां प्रकीर्तितस्ते ।न हि परमिह दानमस्ति गोभ्यो भवन्ति न चापि परायणं तथान्यत् ॥ १६ ॥

Segmented

गुणवचन-समुच्चय-एक-देशः नृवर मया एष गवाम् प्रकीर्तितः ते न हि परम् इह दानम् अस्ति गोभ्यो भवन्ति न च अपि परायणम् तथा अन्यत्

Analysis

Word Lemma Parse
गुणवचन गुणवचन pos=n,comp=y
समुच्चय समुच्चय pos=n,comp=y
एक एक pos=n,comp=y
देशः देश pos=n,g=m,c=1,n=s
नृवर नृवर pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
pos=i
हि हि pos=i
परम् पर pos=n,g=n,c=1,n=s
इह इह pos=i
दानम् दान pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
गोभ्यो गो pos=n,g=,c=5,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
pos=i
अपि अपि pos=i
परायणम् परायण pos=n,g=n,c=1,n=s
तथा तथा pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s