Original

यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ।तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ॥ १५ ॥

Segmented

यया सर्वम् इदम् व्याप्तम् जगत् स्थावर-जंगमम् ताम् धेनुम् शिरसा वन्दे भूत-भव्यस्य मातरम्

Analysis

Word Lemma Parse
यया यद् pos=n,g=f,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
धेनुम् धेनु pos=n,g=f,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
वन्दे वन्द् pos=v,p=1,n=s,l=lat
भूत भू pos=va,comp=y,f=part
भव्यस्य भू pos=va,g=n,c=6,n=s,f=krtya
मातरम् मातृ pos=n,g=f,c=2,n=s