Original

त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेदसा ।यज्ञं वहन्ति संभूय किमस्त्यभ्यधिकं ततः ॥ १४ ॥

Segmented

त्वचा लोम्ना अथ शृङ्गैः च वालैः क्षीरेण मेदसा यज्ञम् वहन्ति सम्भूय किम् अस्ति अभ्यधिकम् ततः

Analysis

Word Lemma Parse
त्वचा त्वच् pos=n,g=f,c=3,n=s
लोम्ना लोमन् pos=n,g=n,c=3,n=s
अथ अथ pos=i
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
pos=i
वालैः वाल pos=n,g=m,c=3,n=p
क्षीरेण क्षीर pos=n,g=n,c=3,n=s
मेदसा मेदस् pos=n,g=n,c=3,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat
सम्भूय सम्भू pos=vi
किम् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=1,n=s
ततः ततस् pos=i