Original

नातः पुण्यतरं दानं नातः पुण्यतरं फलम् ।नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ॥ १३ ॥

Segmented

न अतस् पुण्यतरम् दानम् न अतस् पुण्यतरम् फलम् न अतस् विशिष्टम् लोकेषु भूतम् भवितुम् अर्हति

Analysis

Word Lemma Parse
pos=i
अतस् अतस् pos=i
पुण्यतरम् पुण्यतर pos=a,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
pos=i
अतस् अतस् pos=i
पुण्यतरम् पुण्यतर pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
अतस् अतस् pos=i
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
लोकेषु लोक pos=n,g=m,c=7,n=p
भूतम् भूत pos=n,g=n,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat