Original

सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः ।गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ॥ १२ ॥

Segmented

सु रूपाः बहु-रूपाः च विश्व-रूपाः च मातरः गावो माम् उपतिष्ठन्ताम् इति नित्यम् प्रकीर्तयेत्

Analysis

Word Lemma Parse
सु सु pos=i
रूपाः रूप pos=n,g=f,c=1,n=p
बहु बहु pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
pos=i
विश्व विश्व pos=n,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
pos=i
मातरः मातृ pos=n,g=f,c=1,n=p
गावो गो pos=n,g=,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
उपतिष्ठन्ताम् उपस्था pos=v,p=3,n=p,l=lot
इति इति pos=i
नित्यम् नित्यम् pos=i
प्रकीर्तयेत् प्रकीर्तय् pos=v,p=3,n=s,l=vidhilin