Original

धेनुं सवत्सां कपिलां भूरिशृङ्गां कांस्योपदोहां वसनोत्तरीयाम् ।प्रदाय तां गाहति दुर्विगाह्यां याम्यां सभां वीतभयो मनुष्यः ॥ ११ ॥

Segmented

धेनुम् स वत्साम् कपिलाम् भूरि-शृङ्गाम् कांस्य-उपदोहाम् वसन-उत्तरीयाम् प्रदाय ताम् गाहति दुर्विगाह्याम् याम्याम् सभाम् वीत-भयः मनुष्यः

Analysis

Word Lemma Parse
धेनुम् धेनु pos=n,g=f,c=2,n=s
pos=i
वत्साम् वत्स pos=n,g=f,c=2,n=s
कपिलाम् कपिल pos=a,g=f,c=2,n=s
भूरि भूरि pos=n,comp=y
शृङ्गाम् शृङ्ग pos=n,g=f,c=2,n=s
कांस्य कांस्य pos=n,comp=y
उपदोहाम् उपदोह pos=n,g=f,c=2,n=s
वसन वसन pos=n,comp=y
उत्तरीयाम् उत्तरीय pos=n,g=f,c=2,n=s
प्रदाय प्रदा pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
गाहति गाह् pos=v,p=3,n=s,l=lat
दुर्विगाह्याम् दुर्विगाह्य pos=a,g=f,c=2,n=s
याम्याम् याम्य pos=a,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
वीत वी pos=va,comp=y,f=part
भयः भय pos=n,g=m,c=1,n=s
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s