Original

पवित्रमग्र्यं जगतः प्रतिष्ठा दिवौकसां मातरोऽथाप्रमेयाः ।अन्वालभेद्दक्षिणतो व्रजेच्च दद्याच्च पात्रे प्रसमीक्ष्य कालम् ॥ १० ॥

Segmented

पवित्रम् अग्र्यम् जगतः प्रतिष्ठा दिवौकसाम् मातरो अथ अ प्रमा अन्वालभेद् दक्षिणतो व्रजेत् च दद्यात् च पात्रे प्रसमीक्ष्य कालम्

Analysis

Word Lemma Parse
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
अग्र्यम् अग्र्य pos=a,g=n,c=1,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
मातरो मातृ pos=n,g=f,c=1,n=p
अथ अथ pos=i
pos=i
प्रमा प्रमा pos=va,g=f,c=1,n=p,f=krtya
अन्वालभेद् अन्वालभ् pos=v,p=3,n=s,l=vidhilin
दक्षिणतो दक्षिणतस् pos=i
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
पात्रे पात्र pos=n,g=n,c=7,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
कालम् काल pos=n,g=m,c=2,n=s