Original

वसिष्ठ उवाच ।घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः ।घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ॥ १ ॥

Segmented

वसिष्ठ उवाच घृत-क्षीर-प्रदाः गावो घृत-योनयः घृत-उद्भव घृत-नद्यः घृत-आवर्त ताः मे सन्तु सदा गृहे

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
घृत घृत pos=n,comp=y
क्षीर क्षीर pos=n,comp=y
प्रदाः प्रद pos=a,g=f,c=1,n=p
गावो गो pos=n,g=,c=1,n=p
घृत घृत pos=n,comp=y
योनयः योनि pos=n,g=f,c=1,n=p
घृत घृत pos=n,comp=y
उद्भव उद्भव pos=a,g=f,c=1,n=p
घृत घृत pos=n,comp=y
नद्यः नदी pos=n,g=f,c=1,n=p
घृत घृत pos=n,comp=y
आवर्त आवर्त pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
सन्तु अस् pos=v,p=3,n=p,l=lot
सदा सदा pos=i
गृहे गृह pos=n,g=n,c=7,n=s