Original

रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् ।सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ॥ ९ ॥

Segmented

रोहिणीम् तुल्य-वत्साम् तु धेनुम् दत्त्वा पयस्विनीम् सुव्रताम् वस्त्र-संवीताम् सूर्य-लोके महीयते

Analysis

Word Lemma Parse
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
तुल्य तुल्य pos=a,comp=y
वत्साम् वत्स pos=n,g=f,c=2,n=s
तु तु pos=i
धेनुम् धेनु pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
पयस्विनीम् पयस्विनी pos=n,g=f,c=2,n=s
सुव्रताम् सुव्रत pos=a,g=f,c=2,n=s
वस्त्र वस्त्र pos=n,comp=y
संवीताम् संव्ये pos=va,g=f,c=2,n=s,f=part
सूर्य सूर्य pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat