Original

उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः ।तपसोऽन्ते महाराज गावो लोकपरायणाः ॥ ६ ॥

Segmented

उत्तस्थुः सिद्धि-कामाः ताः भूत-भव्यस्य मातरः तपसो ऽन्ते महा-राज गावो लोक-परायण

Analysis

Word Lemma Parse
उत्तस्थुः उत्था pos=v,p=3,n=p,l=lit
सिद्धि सिद्धि pos=n,comp=y
कामाः काम pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
भूत भू pos=va,comp=y,f=part
भव्यस्य भू pos=va,g=n,c=6,n=s,f=krtya
मातरः मातृ pos=n,g=f,c=1,n=p
तपसो तपस् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गावो गो pos=n,g=,c=1,n=p
लोक लोक pos=n,comp=y
परायण परायण pos=n,g=f,c=1,n=p