Original

ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः ।एवं भवत्विति विभुर्लोकांस्तारयतेति च ॥ ५ ॥

Segmented

ताभ्यो वरम् ददौ ब्रह्मा तपसो ऽन्ते स्वयम् प्रभुः एवम् भवतु इति विभुः लोकान् तारयत इति च

Analysis

Word Lemma Parse
ताभ्यो तद् pos=n,g=f,c=4,n=p
वरम् वर pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
स्वयम् स्वयम् pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
इति इति pos=i
विभुः विभु pos=a,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
तारयत तारय् pos=v,p=2,n=p,l=lot
इति इति pos=i
pos=i